Declension table of ?abhisandhā

Deva

FeminineSingularDualPlural
Nominativeabhisandhā abhisandhe abhisandhāḥ
Vocativeabhisandhe abhisandhe abhisandhāḥ
Accusativeabhisandhām abhisandhe abhisandhāḥ
Instrumentalabhisandhayā abhisandhābhyām abhisandhābhiḥ
Dativeabhisandhāyai abhisandhābhyām abhisandhābhyaḥ
Ablativeabhisandhāyāḥ abhisandhābhyām abhisandhābhyaḥ
Genitiveabhisandhāyāḥ abhisandhayoḥ abhisandhānām
Locativeabhisandhāyām abhisandhayoḥ abhisandhāsu

Adverb -abhisandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria