Declension table of ?abhisandeha

Deva

NeuterSingularDualPlural
Nominativeabhisandeham abhisandehe abhisandehāni
Vocativeabhisandeha abhisandehe abhisandehāni
Accusativeabhisandeham abhisandehe abhisandehāni
Instrumentalabhisandehena abhisandehābhyām abhisandehaiḥ
Dativeabhisandehāya abhisandehābhyām abhisandehebhyaḥ
Ablativeabhisandehāt abhisandehābhyām abhisandehebhyaḥ
Genitiveabhisandehasya abhisandehayoḥ abhisandehānām
Locativeabhisandehe abhisandehayoḥ abhisandeheṣu

Compound abhisandeha -

Adverb -abhisandeham -abhisandehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria