Declension table of ?abhisandaṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhisandaṣṭam abhisandaṣṭe abhisandaṣṭāni
Vocativeabhisandaṣṭa abhisandaṣṭe abhisandaṣṭāni
Accusativeabhisandaṣṭam abhisandaṣṭe abhisandaṣṭāni
Instrumentalabhisandaṣṭena abhisandaṣṭābhyām abhisandaṣṭaiḥ
Dativeabhisandaṣṭāya abhisandaṣṭābhyām abhisandaṣṭebhyaḥ
Ablativeabhisandaṣṭāt abhisandaṣṭābhyām abhisandaṣṭebhyaḥ
Genitiveabhisandaṣṭasya abhisandaṣṭayoḥ abhisandaṣṭānām
Locativeabhisandaṣṭe abhisandaṣṭayoḥ abhisandaṣṭeṣu

Compound abhisandaṣṭa -

Adverb -abhisandaṣṭam -abhisandaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria