Declension table of ?abhisandaṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhisandaṣṭaḥ abhisandaṣṭau abhisandaṣṭāḥ
Vocativeabhisandaṣṭa abhisandaṣṭau abhisandaṣṭāḥ
Accusativeabhisandaṣṭam abhisandaṣṭau abhisandaṣṭān
Instrumentalabhisandaṣṭena abhisandaṣṭābhyām abhisandaṣṭaiḥ abhisandaṣṭebhiḥ
Dativeabhisandaṣṭāya abhisandaṣṭābhyām abhisandaṣṭebhyaḥ
Ablativeabhisandaṣṭāt abhisandaṣṭābhyām abhisandaṣṭebhyaḥ
Genitiveabhisandaṣṭasya abhisandaṣṭayoḥ abhisandaṣṭānām
Locativeabhisandaṣṭe abhisandaṣṭayoḥ abhisandaṣṭeṣu

Compound abhisandaṣṭa -

Adverb -abhisandaṣṭam -abhisandaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria