Declension table of ?abhisañcārin

Deva

MasculineSingularDualPlural
Nominativeabhisañcārī abhisañcāriṇau abhisañcāriṇaḥ
Vocativeabhisañcārin abhisañcāriṇau abhisañcāriṇaḥ
Accusativeabhisañcāriṇam abhisañcāriṇau abhisañcāriṇaḥ
Instrumentalabhisañcāriṇā abhisañcāribhyām abhisañcāribhiḥ
Dativeabhisañcāriṇe abhisañcāribhyām abhisañcāribhyaḥ
Ablativeabhisañcāriṇaḥ abhisañcāribhyām abhisañcāribhyaḥ
Genitiveabhisañcāriṇaḥ abhisañcāriṇoḥ abhisañcāriṇām
Locativeabhisañcāriṇi abhisañcāriṇoḥ abhisañcāriṣu

Compound abhisañcāri -

Adverb -abhisañcāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria