Declension table of ?abhisañcāriṇī

Deva

FeminineSingularDualPlural
Nominativeabhisañcāriṇī abhisañcāriṇyau abhisañcāriṇyaḥ
Vocativeabhisañcāriṇi abhisañcāriṇyau abhisañcāriṇyaḥ
Accusativeabhisañcāriṇīm abhisañcāriṇyau abhisañcāriṇīḥ
Instrumentalabhisañcāriṇyā abhisañcāriṇībhyām abhisañcāriṇībhiḥ
Dativeabhisañcāriṇyai abhisañcāriṇībhyām abhisañcāriṇībhyaḥ
Ablativeabhisañcāriṇyāḥ abhisañcāriṇībhyām abhisañcāriṇībhyaḥ
Genitiveabhisañcāriṇyāḥ abhisañcāriṇyoḥ abhisañcāriṇīnām
Locativeabhisañcāriṇyām abhisañcāriṇyoḥ abhisañcāriṇīṣu

Compound abhisañcāriṇi - abhisañcāriṇī -

Adverb -abhisañcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria