Declension table of ?abhisṛta

Deva

NeuterSingularDualPlural
Nominativeabhisṛtam abhisṛte abhisṛtāni
Vocativeabhisṛta abhisṛte abhisṛtāni
Accusativeabhisṛtam abhisṛte abhisṛtāni
Instrumentalabhisṛtena abhisṛtābhyām abhisṛtaiḥ
Dativeabhisṛtāya abhisṛtābhyām abhisṛtebhyaḥ
Ablativeabhisṛtāt abhisṛtābhyām abhisṛtebhyaḥ
Genitiveabhisṛtasya abhisṛtayoḥ abhisṛtānām
Locativeabhisṛte abhisṛtayoḥ abhisṛteṣu

Compound abhisṛta -

Adverb -abhisṛtam -abhisṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria