Declension table of ?abhisṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeabhisṛṣṭā abhisṛṣṭe abhisṛṣṭāḥ
Vocativeabhisṛṣṭe abhisṛṣṭe abhisṛṣṭāḥ
Accusativeabhisṛṣṭām abhisṛṣṭe abhisṛṣṭāḥ
Instrumentalabhisṛṣṭayā abhisṛṣṭābhyām abhisṛṣṭābhiḥ
Dativeabhisṛṣṭāyai abhisṛṣṭābhyām abhisṛṣṭābhyaḥ
Ablativeabhisṛṣṭāyāḥ abhisṛṣṭābhyām abhisṛṣṭābhyaḥ
Genitiveabhisṛṣṭāyāḥ abhisṛṣṭayoḥ abhisṛṣṭānām
Locativeabhisṛṣṭāyām abhisṛṣṭayoḥ abhisṛṣṭāsu

Adverb -abhisṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria