Declension table of ?abhirūpakā

Deva

FeminineSingularDualPlural
Nominativeabhirūpakā abhirūpake abhirūpakāḥ
Vocativeabhirūpake abhirūpake abhirūpakāḥ
Accusativeabhirūpakām abhirūpake abhirūpakāḥ
Instrumentalabhirūpakayā abhirūpakābhyām abhirūpakābhiḥ
Dativeabhirūpakāyai abhirūpakābhyām abhirūpakābhyaḥ
Ablativeabhirūpakāyāḥ abhirūpakābhyām abhirūpakābhyaḥ
Genitiveabhirūpakāyāḥ abhirūpakayoḥ abhirūpakāṇām
Locativeabhirūpakāyām abhirūpakayoḥ abhirūpakāsu

Adverb -abhirūpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria