Declension table of ?abhirūpaka

Deva

NeuterSingularDualPlural
Nominativeabhirūpakam abhirūpake abhirūpakāṇi
Vocativeabhirūpaka abhirūpake abhirūpakāṇi
Accusativeabhirūpakam abhirūpake abhirūpakāṇi
Instrumentalabhirūpakeṇa abhirūpakābhyām abhirūpakaiḥ
Dativeabhirūpakāya abhirūpakābhyām abhirūpakebhyaḥ
Ablativeabhirūpakāt abhirūpakābhyām abhirūpakebhyaḥ
Genitiveabhirūpakasya abhirūpakayoḥ abhirūpakāṇām
Locativeabhirūpake abhirūpakayoḥ abhirūpakeṣu

Compound abhirūpaka -

Adverb -abhirūpakam -abhirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria