Declension table of ?abhirūpaka

Deva

MasculineSingularDualPlural
Nominativeabhirūpakaḥ abhirūpakau abhirūpakāḥ
Vocativeabhirūpaka abhirūpakau abhirūpakāḥ
Accusativeabhirūpakam abhirūpakau abhirūpakān
Instrumentalabhirūpakeṇa abhirūpakābhyām abhirūpakaiḥ abhirūpakebhiḥ
Dativeabhirūpakāya abhirūpakābhyām abhirūpakebhyaḥ
Ablativeabhirūpakāt abhirūpakābhyām abhirūpakebhyaḥ
Genitiveabhirūpakasya abhirūpakayoḥ abhirūpakāṇām
Locativeabhirūpake abhirūpakayoḥ abhirūpakeṣu

Compound abhirūpaka -

Adverb -abhirūpakam -abhirūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria