Declension table of ?abhirūpabhūyiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeabhirūpabhūyiṣṭhā abhirūpabhūyiṣṭhe abhirūpabhūyiṣṭhāḥ
Vocativeabhirūpabhūyiṣṭhe abhirūpabhūyiṣṭhe abhirūpabhūyiṣṭhāḥ
Accusativeabhirūpabhūyiṣṭhām abhirūpabhūyiṣṭhe abhirūpabhūyiṣṭhāḥ
Instrumentalabhirūpabhūyiṣṭhayā abhirūpabhūyiṣṭhābhyām abhirūpabhūyiṣṭhābhiḥ
Dativeabhirūpabhūyiṣṭhāyai abhirūpabhūyiṣṭhābhyām abhirūpabhūyiṣṭhābhyaḥ
Ablativeabhirūpabhūyiṣṭhāyāḥ abhirūpabhūyiṣṭhābhyām abhirūpabhūyiṣṭhābhyaḥ
Genitiveabhirūpabhūyiṣṭhāyāḥ abhirūpabhūyiṣṭhayoḥ abhirūpabhūyiṣṭhānām
Locativeabhirūpabhūyiṣṭhāyām abhirūpabhūyiṣṭhayoḥ abhirūpabhūyiṣṭhāsu

Adverb -abhirūpabhūyiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria