Declension table of ?abhirūpabhūyiṣṭha

Deva

NeuterSingularDualPlural
Nominativeabhirūpabhūyiṣṭham abhirūpabhūyiṣṭhe abhirūpabhūyiṣṭhāni
Vocativeabhirūpabhūyiṣṭha abhirūpabhūyiṣṭhe abhirūpabhūyiṣṭhāni
Accusativeabhirūpabhūyiṣṭham abhirūpabhūyiṣṭhe abhirūpabhūyiṣṭhāni
Instrumentalabhirūpabhūyiṣṭhena abhirūpabhūyiṣṭhābhyām abhirūpabhūyiṣṭhaiḥ
Dativeabhirūpabhūyiṣṭhāya abhirūpabhūyiṣṭhābhyām abhirūpabhūyiṣṭhebhyaḥ
Ablativeabhirūpabhūyiṣṭhāt abhirūpabhūyiṣṭhābhyām abhirūpabhūyiṣṭhebhyaḥ
Genitiveabhirūpabhūyiṣṭhasya abhirūpabhūyiṣṭhayoḥ abhirūpabhūyiṣṭhānām
Locativeabhirūpabhūyiṣṭhe abhirūpabhūyiṣṭhayoḥ abhirūpabhūyiṣṭheṣu

Compound abhirūpabhūyiṣṭha -

Adverb -abhirūpabhūyiṣṭham -abhirūpabhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria