Declension table of ?abhirūpā

Deva

FeminineSingularDualPlural
Nominativeabhirūpā abhirūpe abhirūpāḥ
Vocativeabhirūpe abhirūpe abhirūpāḥ
Accusativeabhirūpām abhirūpe abhirūpāḥ
Instrumentalabhirūpayā abhirūpābhyām abhirūpābhiḥ
Dativeabhirūpāyai abhirūpābhyām abhirūpābhyaḥ
Ablativeabhirūpāyāḥ abhirūpābhyām abhirūpābhyaḥ
Genitiveabhirūpāyāḥ abhirūpayoḥ abhirūpāṇām
Locativeabhirūpāyām abhirūpayoḥ abhirūpāsu

Adverb -abhirūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria