Declension table of abhirūpa

Deva

MasculineSingularDualPlural
Nominativeabhirūpaḥ abhirūpau abhirūpāḥ
Vocativeabhirūpa abhirūpau abhirūpāḥ
Accusativeabhirūpam abhirūpau abhirūpān
Instrumentalabhirūpeṇa abhirūpābhyām abhirūpaiḥ abhirūpebhiḥ
Dativeabhirūpāya abhirūpābhyām abhirūpebhyaḥ
Ablativeabhirūpāt abhirūpābhyām abhirūpebhyaḥ
Genitiveabhirūpasya abhirūpayoḥ abhirūpāṇām
Locativeabhirūpe abhirūpayoḥ abhirūpeṣu

Compound abhirūpa -

Adverb -abhirūpam -abhirūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria