Declension table of ?abhirutā

Deva

FeminineSingularDualPlural
Nominativeabhirutā abhirute abhirutāḥ
Vocativeabhirute abhirute abhirutāḥ
Accusativeabhirutām abhirute abhirutāḥ
Instrumentalabhirutayā abhirutābhyām abhirutābhiḥ
Dativeabhirutāyai abhirutābhyām abhirutābhyaḥ
Ablativeabhirutāyāḥ abhirutābhyām abhirutābhyaḥ
Genitiveabhirutāyāḥ abhirutayoḥ abhirutānām
Locativeabhirutāyām abhirutayoḥ abhirutāsu

Adverb -abhirutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria