Declension table of ?abhiruta

Deva

NeuterSingularDualPlural
Nominativeabhirutam abhirute abhirutāni
Vocativeabhiruta abhirute abhirutāni
Accusativeabhirutam abhirute abhirutāni
Instrumentalabhirutena abhirutābhyām abhirutaiḥ
Dativeabhirutāya abhirutābhyām abhirutebhyaḥ
Ablativeabhirutāt abhirutābhyām abhirutebhyaḥ
Genitiveabhirutasya abhirutayoḥ abhirutānām
Locativeabhirute abhirutayoḥ abhiruteṣu

Compound abhiruta -

Adverb -abhirutam -abhirutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria