Declension table of ?abhiruta

Deva

MasculineSingularDualPlural
Nominativeabhirutaḥ abhirutau abhirutāḥ
Vocativeabhiruta abhirutau abhirutāḥ
Accusativeabhirutam abhirutau abhirutān
Instrumentalabhirutena abhirutābhyām abhirutaiḥ abhirutebhiḥ
Dativeabhirutāya abhirutābhyām abhirutebhyaḥ
Ablativeabhirutāt abhirutābhyām abhirutebhyaḥ
Genitiveabhirutasya abhirutayoḥ abhirutānām
Locativeabhirute abhirutayoḥ abhiruteṣu

Compound abhiruta -

Adverb -abhirutam -abhirutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria