Declension table of ?abhirudita

Deva

NeuterSingularDualPlural
Nominativeabhiruditam abhirudite abhiruditāni
Vocativeabhirudita abhirudite abhiruditāni
Accusativeabhiruditam abhirudite abhiruditāni
Instrumentalabhiruditena abhiruditābhyām abhiruditaiḥ
Dativeabhiruditāya abhiruditābhyām abhiruditebhyaḥ
Ablativeabhiruditāt abhiruditābhyām abhiruditebhyaḥ
Genitiveabhiruditasya abhiruditayoḥ abhiruditānām
Locativeabhirudite abhiruditayoḥ abhiruditeṣu

Compound abhirudita -

Adverb -abhiruditam -abhiruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria