Declension table of ?abhirudita

Deva

MasculineSingularDualPlural
Nominativeabhiruditaḥ abhiruditau abhiruditāḥ
Vocativeabhirudita abhiruditau abhiruditāḥ
Accusativeabhiruditam abhiruditau abhiruditān
Instrumentalabhiruditena abhiruditābhyām abhiruditaiḥ abhiruditebhiḥ
Dativeabhiruditāya abhiruditābhyām abhiruditebhyaḥ
Ablativeabhiruditāt abhiruditābhyām abhiruditebhyaḥ
Genitiveabhiruditasya abhiruditayoḥ abhiruditānām
Locativeabhirudite abhiruditayoḥ abhiruditeṣu

Compound abhirudita -

Adverb -abhiruditam -abhiruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria