Declension table of ?abhirucira

Deva

NeuterSingularDualPlural
Nominativeabhiruciram abhirucire abhirucirāṇi
Vocativeabhirucira abhirucire abhirucirāṇi
Accusativeabhiruciram abhirucire abhirucirāṇi
Instrumentalabhirucireṇa abhirucirābhyām abhiruciraiḥ
Dativeabhirucirāya abhirucirābhyām abhirucirebhyaḥ
Ablativeabhirucirāt abhirucirābhyām abhirucirebhyaḥ
Genitiveabhirucirasya abhirucirayoḥ abhirucirāṇām
Locativeabhirucire abhirucirayoḥ abhirucireṣu

Compound abhirucira -

Adverb -abhiruciram -abhirucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria