Declension table of ?abhiruci

Deva

FeminineSingularDualPlural
Nominativeabhiruciḥ abhirucī abhirucayaḥ
Vocativeabhiruce abhirucī abhirucayaḥ
Accusativeabhirucim abhirucī abhirucīḥ
Instrumentalabhirucyā abhirucibhyām abhirucibhiḥ
Dativeabhirucyai abhirucaye abhirucibhyām abhirucibhyaḥ
Ablativeabhirucyāḥ abhiruceḥ abhirucibhyām abhirucibhyaḥ
Genitiveabhirucyāḥ abhiruceḥ abhirucyoḥ abhirucīnām
Locativeabhirucyām abhirucau abhirucyoḥ abhiruciṣu

Compound abhiruci -

Adverb -abhiruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria