Declension table of ?abhiruṣitā

Deva

FeminineSingularDualPlural
Nominativeabhiruṣitā abhiruṣite abhiruṣitāḥ
Vocativeabhiruṣite abhiruṣite abhiruṣitāḥ
Accusativeabhiruṣitām abhiruṣite abhiruṣitāḥ
Instrumentalabhiruṣitayā abhiruṣitābhyām abhiruṣitābhiḥ
Dativeabhiruṣitāyai abhiruṣitābhyām abhiruṣitābhyaḥ
Ablativeabhiruṣitāyāḥ abhiruṣitābhyām abhiruṣitābhyaḥ
Genitiveabhiruṣitāyāḥ abhiruṣitayoḥ abhiruṣitānām
Locativeabhiruṣitāyām abhiruṣitayoḥ abhiruṣitāsu

Adverb -abhiruṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria