Declension table of ?abhiruṣita

Deva

NeuterSingularDualPlural
Nominativeabhiruṣitam abhiruṣite abhiruṣitāni
Vocativeabhiruṣita abhiruṣite abhiruṣitāni
Accusativeabhiruṣitam abhiruṣite abhiruṣitāni
Instrumentalabhiruṣitena abhiruṣitābhyām abhiruṣitaiḥ
Dativeabhiruṣitāya abhiruṣitābhyām abhiruṣitebhyaḥ
Ablativeabhiruṣitāt abhiruṣitābhyām abhiruṣitebhyaḥ
Genitiveabhiruṣitasya abhiruṣitayoḥ abhiruṣitānām
Locativeabhiruṣite abhiruṣitayoḥ abhiruṣiteṣu

Compound abhiruṣita -

Adverb -abhiruṣitam -abhiruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria