Declension table of ?abhiroruda

Deva

NeuterSingularDualPlural
Nominativeabhirorudam abhirorude abhirorudāni
Vocativeabhiroruda abhirorude abhirorudāni
Accusativeabhirorudam abhirorude abhirorudāni
Instrumentalabhirorudena abhirorudābhyām abhirorudaiḥ
Dativeabhirorudāya abhirorudābhyām abhirorudebhyaḥ
Ablativeabhirorudāt abhirorudābhyām abhirorudebhyaḥ
Genitiveabhirorudasya abhirorudayoḥ abhirorudānām
Locativeabhirorude abhirorudayoḥ abhirorudeṣu

Compound abhiroruda -

Adverb -abhirorudam -abhirorudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria