Declension table of ?abhiroruda

Deva

MasculineSingularDualPlural
Nominativeabhirorudaḥ abhirorudau abhirorudāḥ
Vocativeabhiroruda abhirorudau abhirorudāḥ
Accusativeabhirorudam abhirorudau abhirorudān
Instrumentalabhirorudena abhirorudābhyām abhirorudaiḥ abhirorudebhiḥ
Dativeabhirorudāya abhirorudābhyām abhirorudebhyaḥ
Ablativeabhirorudāt abhirorudābhyām abhirorudebhyaḥ
Genitiveabhirorudasya abhirorudayoḥ abhirorudānām
Locativeabhirorude abhirorudayoḥ abhirorudeṣu

Compound abhiroruda -

Adverb -abhirorudam -abhirorudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria