Declension table of ?abhirañjitā

Deva

FeminineSingularDualPlural
Nominativeabhirañjitā abhirañjite abhirañjitāḥ
Vocativeabhirañjite abhirañjite abhirañjitāḥ
Accusativeabhirañjitām abhirañjite abhirañjitāḥ
Instrumentalabhirañjitayā abhirañjitābhyām abhirañjitābhiḥ
Dativeabhirañjitāyai abhirañjitābhyām abhirañjitābhyaḥ
Ablativeabhirañjitāyāḥ abhirañjitābhyām abhirañjitābhyaḥ
Genitiveabhirañjitāyāḥ abhirañjitayoḥ abhirañjitānām
Locativeabhirañjitāyām abhirañjitayoḥ abhirañjitāsu

Adverb -abhirañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria