Declension table of ?abhirañjita

Deva

NeuterSingularDualPlural
Nominativeabhirañjitam abhirañjite abhirañjitāni
Vocativeabhirañjita abhirañjite abhirañjitāni
Accusativeabhirañjitam abhirañjite abhirañjitāni
Instrumentalabhirañjitena abhirañjitābhyām abhirañjitaiḥ
Dativeabhirañjitāya abhirañjitābhyām abhirañjitebhyaḥ
Ablativeabhirañjitāt abhirañjitābhyām abhirañjitebhyaḥ
Genitiveabhirañjitasya abhirañjitayoḥ abhirañjitānām
Locativeabhirañjite abhirañjitayoḥ abhirañjiteṣu

Compound abhirañjita -

Adverb -abhirañjitam -abhirañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria