Declension table of ?abhirañjita

Deva

MasculineSingularDualPlural
Nominativeabhirañjitaḥ abhirañjitau abhirañjitāḥ
Vocativeabhirañjita abhirañjitau abhirañjitāḥ
Accusativeabhirañjitam abhirañjitau abhirañjitān
Instrumentalabhirañjitena abhirañjitābhyām abhirañjitaiḥ abhirañjitebhiḥ
Dativeabhirañjitāya abhirañjitābhyām abhirañjitebhyaḥ
Ablativeabhirañjitāt abhirañjitābhyām abhirañjitebhyaḥ
Genitiveabhirañjitasya abhirañjitayoḥ abhirañjitānām
Locativeabhirañjite abhirañjitayoḥ abhirañjiteṣu

Compound abhirañjita -

Adverb -abhirañjitam -abhirañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria