Declension table of abhirata

Deva

MasculineSingularDualPlural
Nominativeabhirataḥ abhiratau abhiratāḥ
Vocativeabhirata abhiratau abhiratāḥ
Accusativeabhiratam abhiratau abhiratān
Instrumentalabhiratena abhiratābhyām abhirataiḥ abhiratebhiḥ
Dativeabhiratāya abhiratābhyām abhiratebhyaḥ
Ablativeabhiratāt abhiratābhyām abhiratebhyaḥ
Genitiveabhiratasya abhiratayoḥ abhiratānām
Locativeabhirate abhiratayoḥ abhirateṣu

Compound abhirata -

Adverb -abhiratam -abhiratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria