Declension table of ?abhiramaṇīya

Deva

MasculineSingularDualPlural
Nominativeabhiramaṇīyaḥ abhiramaṇīyau abhiramaṇīyāḥ
Vocativeabhiramaṇīya abhiramaṇīyau abhiramaṇīyāḥ
Accusativeabhiramaṇīyam abhiramaṇīyau abhiramaṇīyān
Instrumentalabhiramaṇīyena abhiramaṇīyābhyām abhiramaṇīyaiḥ abhiramaṇīyebhiḥ
Dativeabhiramaṇīyāya abhiramaṇīyābhyām abhiramaṇīyebhyaḥ
Ablativeabhiramaṇīyāt abhiramaṇīyābhyām abhiramaṇīyebhyaḥ
Genitiveabhiramaṇīyasya abhiramaṇīyayoḥ abhiramaṇīyānām
Locativeabhiramaṇīye abhiramaṇīyayoḥ abhiramaṇīyeṣu

Compound abhiramaṇīya -

Adverb -abhiramaṇīyam -abhiramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria