Declension table of ?abhiramaṇa

Deva

NeuterSingularDualPlural
Nominativeabhiramaṇam abhiramaṇe abhiramaṇāni
Vocativeabhiramaṇa abhiramaṇe abhiramaṇāni
Accusativeabhiramaṇam abhiramaṇe abhiramaṇāni
Instrumentalabhiramaṇena abhiramaṇābhyām abhiramaṇaiḥ
Dativeabhiramaṇāya abhiramaṇābhyām abhiramaṇebhyaḥ
Ablativeabhiramaṇāt abhiramaṇābhyām abhiramaṇebhyaḥ
Genitiveabhiramaṇasya abhiramaṇayoḥ abhiramaṇānām
Locativeabhiramaṇe abhiramaṇayoḥ abhiramaṇeṣu

Compound abhiramaṇa -

Adverb -abhiramaṇam -abhiramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria