Declension table of ?abhirakta

Deva

NeuterSingularDualPlural
Nominativeabhiraktam abhirakte abhiraktāni
Vocativeabhirakta abhirakte abhiraktāni
Accusativeabhiraktam abhirakte abhiraktāni
Instrumentalabhiraktena abhiraktābhyām abhiraktaiḥ
Dativeabhiraktāya abhiraktābhyām abhiraktebhyaḥ
Ablativeabhiraktāt abhiraktābhyām abhiraktebhyaḥ
Genitiveabhiraktasya abhiraktayoḥ abhiraktānām
Locativeabhirakte abhiraktayoḥ abhirakteṣu

Compound abhirakta -

Adverb -abhiraktam -abhiraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria