Declension table of ?abhirakta

Deva

MasculineSingularDualPlural
Nominativeabhiraktaḥ abhiraktau abhiraktāḥ
Vocativeabhirakta abhiraktau abhiraktāḥ
Accusativeabhiraktam abhiraktau abhiraktān
Instrumentalabhiraktena abhiraktābhyām abhiraktaiḥ abhiraktebhiḥ
Dativeabhiraktāya abhiraktābhyām abhiraktebhyaḥ
Ablativeabhiraktāt abhiraktābhyām abhiraktebhyaḥ
Genitiveabhiraktasya abhiraktayoḥ abhiraktānām
Locativeabhirakte abhiraktayoḥ abhirakteṣu

Compound abhirakta -

Adverb -abhiraktam -abhiraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria