Declension table of ?abhirakṣitrī

Deva

FeminineSingularDualPlural
Nominativeabhirakṣitrī abhirakṣitryau abhirakṣitryaḥ
Vocativeabhirakṣitri abhirakṣitryau abhirakṣitryaḥ
Accusativeabhirakṣitrīm abhirakṣitryau abhirakṣitrīḥ
Instrumentalabhirakṣitryā abhirakṣitrībhyām abhirakṣitrībhiḥ
Dativeabhirakṣitryai abhirakṣitrībhyām abhirakṣitrībhyaḥ
Ablativeabhirakṣitryāḥ abhirakṣitrībhyām abhirakṣitrībhyaḥ
Genitiveabhirakṣitryāḥ abhirakṣitryoḥ abhirakṣitrīṇām
Locativeabhirakṣitryām abhirakṣitryoḥ abhirakṣitrīṣu

Compound abhirakṣitri - abhirakṣitrī -

Adverb -abhirakṣitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria