Declension table of abhirakṣita

Deva

MasculineSingularDualPlural
Nominativeabhirakṣitaḥ abhirakṣitau abhirakṣitāḥ
Vocativeabhirakṣita abhirakṣitau abhirakṣitāḥ
Accusativeabhirakṣitam abhirakṣitau abhirakṣitān
Instrumentalabhirakṣitena abhirakṣitābhyām abhirakṣitaiḥ abhirakṣitebhiḥ
Dativeabhirakṣitāya abhirakṣitābhyām abhirakṣitebhyaḥ
Ablativeabhirakṣitāt abhirakṣitābhyām abhirakṣitebhyaḥ
Genitiveabhirakṣitasya abhirakṣitayoḥ abhirakṣitānām
Locativeabhirakṣite abhirakṣitayoḥ abhirakṣiteṣu

Compound abhirakṣita -

Adverb -abhirakṣitam -abhirakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria