Declension table of ?abhirakṣitṛ

Deva

NeuterSingularDualPlural
Nominativeabhirakṣitṛ abhirakṣitṛṇī abhirakṣitṝṇi
Vocativeabhirakṣitṛ abhirakṣitṛṇī abhirakṣitṝṇi
Accusativeabhirakṣitṛ abhirakṣitṛṇī abhirakṣitṝṇi
Instrumentalabhirakṣitṛṇā abhirakṣitṛbhyām abhirakṣitṛbhiḥ
Dativeabhirakṣitṛṇe abhirakṣitṛbhyām abhirakṣitṛbhyaḥ
Ablativeabhirakṣitṛṇaḥ abhirakṣitṛbhyām abhirakṣitṛbhyaḥ
Genitiveabhirakṣitṛṇaḥ abhirakṣitṛṇoḥ abhirakṣitṝṇām
Locativeabhirakṣitṛṇi abhirakṣitṛṇoḥ abhirakṣitṛṣu

Compound abhirakṣitṛ -

Adverb -abhirakṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria