Declension table of ?abhirakṣitṛ

Deva

MasculineSingularDualPlural
Nominativeabhirakṣitā abhirakṣitārau abhirakṣitāraḥ
Vocativeabhirakṣitaḥ abhirakṣitārau abhirakṣitāraḥ
Accusativeabhirakṣitāram abhirakṣitārau abhirakṣitṝn
Instrumentalabhirakṣitrā abhirakṣitṛbhyām abhirakṣitṛbhiḥ
Dativeabhirakṣitre abhirakṣitṛbhyām abhirakṣitṛbhyaḥ
Ablativeabhirakṣituḥ abhirakṣitṛbhyām abhirakṣitṛbhyaḥ
Genitiveabhirakṣituḥ abhirakṣitroḥ abhirakṣitṝṇām
Locativeabhirakṣitari abhirakṣitroḥ abhirakṣitṛṣu

Compound abhirakṣitṛ -

Adverb -abhirakṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria