Declension table of ?abhirakṣā

Deva

FeminineSingularDualPlural
Nominativeabhirakṣā abhirakṣe abhirakṣāḥ
Vocativeabhirakṣe abhirakṣe abhirakṣāḥ
Accusativeabhirakṣām abhirakṣe abhirakṣāḥ
Instrumentalabhirakṣayā abhirakṣābhyām abhirakṣābhiḥ
Dativeabhirakṣāyai abhirakṣābhyām abhirakṣābhyaḥ
Ablativeabhirakṣāyāḥ abhirakṣābhyām abhirakṣābhyaḥ
Genitiveabhirakṣāyāḥ abhirakṣayoḥ abhirakṣāṇām
Locativeabhirakṣāyām abhirakṣayoḥ abhirakṣāsu

Adverb -abhirakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria