Declension table of ?abhirakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeabhirakṣaṇam abhirakṣaṇe abhirakṣaṇāni
Vocativeabhirakṣaṇa abhirakṣaṇe abhirakṣaṇāni
Accusativeabhirakṣaṇam abhirakṣaṇe abhirakṣaṇāni
Instrumentalabhirakṣaṇena abhirakṣaṇābhyām abhirakṣaṇaiḥ
Dativeabhirakṣaṇāya abhirakṣaṇābhyām abhirakṣaṇebhyaḥ
Ablativeabhirakṣaṇāt abhirakṣaṇābhyām abhirakṣaṇebhyaḥ
Genitiveabhirakṣaṇasya abhirakṣaṇayoḥ abhirakṣaṇānām
Locativeabhirakṣaṇe abhirakṣaṇayoḥ abhirakṣaṇeṣu

Compound abhirakṣaṇa -

Adverb -abhirakṣaṇam -abhirakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria