Declension table of ?abhirāmatva

Deva

NeuterSingularDualPlural
Nominativeabhirāmatvam abhirāmatve abhirāmatvāni
Vocativeabhirāmatva abhirāmatve abhirāmatvāni
Accusativeabhirāmatvam abhirāmatve abhirāmatvāni
Instrumentalabhirāmatvena abhirāmatvābhyām abhirāmatvaiḥ
Dativeabhirāmatvāya abhirāmatvābhyām abhirāmatvebhyaḥ
Ablativeabhirāmatvāt abhirāmatvābhyām abhirāmatvebhyaḥ
Genitiveabhirāmatvasya abhirāmatvayoḥ abhirāmatvānām
Locativeabhirāmatve abhirāmatvayoḥ abhirāmatveṣu

Compound abhirāmatva -

Adverb -abhirāmatvam -abhirāmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria