Declension table of ?abhirāddhā

Deva

FeminineSingularDualPlural
Nominativeabhirāddhā abhirāddhe abhirāddhāḥ
Vocativeabhirāddhe abhirāddhe abhirāddhāḥ
Accusativeabhirāddhām abhirāddhe abhirāddhāḥ
Instrumentalabhirāddhayā abhirāddhābhyām abhirāddhābhiḥ
Dativeabhirāddhāyai abhirāddhābhyām abhirāddhābhyaḥ
Ablativeabhirāddhāyāḥ abhirāddhābhyām abhirāddhābhyaḥ
Genitiveabhirāddhāyāḥ abhirāddhayoḥ abhirāddhānām
Locativeabhirāddhāyām abhirāddhayoḥ abhirāddhāsu

Adverb -abhirāddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria