Declension table of ?abhirāddha

Deva

NeuterSingularDualPlural
Nominativeabhirāddham abhirāddhe abhirāddhāni
Vocativeabhirāddha abhirāddhe abhirāddhāni
Accusativeabhirāddham abhirāddhe abhirāddhāni
Instrumentalabhirāddhena abhirāddhābhyām abhirāddhaiḥ
Dativeabhirāddhāya abhirāddhābhyām abhirāddhebhyaḥ
Ablativeabhirāddhāt abhirāddhābhyām abhirāddhebhyaḥ
Genitiveabhirāddhasya abhirāddhayoḥ abhirāddhānām
Locativeabhirāddhe abhirāddhayoḥ abhirāddheṣu

Compound abhirāddha -

Adverb -abhirāddham -abhirāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria