Declension table of ?abhirāddha

Deva

MasculineSingularDualPlural
Nominativeabhirāddhaḥ abhirāddhau abhirāddhāḥ
Vocativeabhirāddha abhirāddhau abhirāddhāḥ
Accusativeabhirāddham abhirāddhau abhirāddhān
Instrumentalabhirāddhena abhirāddhābhyām abhirāddhaiḥ abhirāddhebhiḥ
Dativeabhirāddhāya abhirāddhābhyām abhirāddhebhyaḥ
Ablativeabhirāddhāt abhirāddhābhyām abhirāddhebhyaḥ
Genitiveabhirāddhasya abhirāddhayoḥ abhirāddhānām
Locativeabhirāddhe abhirāddhayoḥ abhirāddheṣu

Compound abhirāddha -

Adverb -abhirāddham -abhirāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria