Declension table of ?abhipūrya

Deva

NeuterSingularDualPlural
Nominativeabhipūryam abhipūrye abhipūryāṇi
Vocativeabhipūrya abhipūrye abhipūryāṇi
Accusativeabhipūryam abhipūrye abhipūryāṇi
Instrumentalabhipūryeṇa abhipūryābhyām abhipūryaiḥ
Dativeabhipūryāya abhipūryābhyām abhipūryebhyaḥ
Ablativeabhipūryāt abhipūryābhyām abhipūryebhyaḥ
Genitiveabhipūryasya abhipūryayoḥ abhipūryāṇām
Locativeabhipūrye abhipūryayoḥ abhipūryeṣu

Compound abhipūrya -

Adverb -abhipūryam -abhipūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria