Declension table of ?abhipūrta

Deva

NeuterSingularDualPlural
Nominativeabhipūrtam abhipūrte abhipūrtāni
Vocativeabhipūrta abhipūrte abhipūrtāni
Accusativeabhipūrtam abhipūrte abhipūrtāni
Instrumentalabhipūrtena abhipūrtābhyām abhipūrtaiḥ
Dativeabhipūrtāya abhipūrtābhyām abhipūrtebhyaḥ
Ablativeabhipūrtāt abhipūrtābhyām abhipūrtebhyaḥ
Genitiveabhipūrtasya abhipūrtayoḥ abhipūrtānām
Locativeabhipūrte abhipūrtayoḥ abhipūrteṣu

Compound abhipūrta -

Adverb -abhipūrtam -abhipūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria