Declension table of ?abhipūraṇa

Deva

NeuterSingularDualPlural
Nominativeabhipūraṇam abhipūraṇe abhipūraṇāni
Vocativeabhipūraṇa abhipūraṇe abhipūraṇāni
Accusativeabhipūraṇam abhipūraṇe abhipūraṇāni
Instrumentalabhipūraṇena abhipūraṇābhyām abhipūraṇaiḥ
Dativeabhipūraṇāya abhipūraṇābhyām abhipūraṇebhyaḥ
Ablativeabhipūraṇāt abhipūraṇābhyām abhipūraṇebhyaḥ
Genitiveabhipūraṇasya abhipūraṇayoḥ abhipūraṇānām
Locativeabhipūraṇe abhipūraṇayoḥ abhipūraṇeṣu

Compound abhipūraṇa -

Adverb -abhipūraṇam -abhipūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria