Declension table of ?abhipūjita

Deva

NeuterSingularDualPlural
Nominativeabhipūjitam abhipūjite abhipūjitāni
Vocativeabhipūjita abhipūjite abhipūjitāni
Accusativeabhipūjitam abhipūjite abhipūjitāni
Instrumentalabhipūjitena abhipūjitābhyām abhipūjitaiḥ
Dativeabhipūjitāya abhipūjitābhyām abhipūjitebhyaḥ
Ablativeabhipūjitāt abhipūjitābhyām abhipūjitebhyaḥ
Genitiveabhipūjitasya abhipūjitayoḥ abhipūjitānām
Locativeabhipūjite abhipūjitayoḥ abhipūjiteṣu

Compound abhipūjita -

Adverb -abhipūjitam -abhipūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria