Declension table of ?abhipūjita

Deva

MasculineSingularDualPlural
Nominativeabhipūjitaḥ abhipūjitau abhipūjitāḥ
Vocativeabhipūjita abhipūjitau abhipūjitāḥ
Accusativeabhipūjitam abhipūjitau abhipūjitān
Instrumentalabhipūjitena abhipūjitābhyām abhipūjitaiḥ abhipūjitebhiḥ
Dativeabhipūjitāya abhipūjitābhyām abhipūjitebhyaḥ
Ablativeabhipūjitāt abhipūjitābhyām abhipūjitebhyaḥ
Genitiveabhipūjitasya abhipūjitayoḥ abhipūjitānām
Locativeabhipūjite abhipūjitayoḥ abhipūjiteṣu

Compound abhipūjita -

Adverb -abhipūjitam -abhipūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria