Declension table of ?abhipuṣpā

Deva

FeminineSingularDualPlural
Nominativeabhipuṣpā abhipuṣpe abhipuṣpāḥ
Vocativeabhipuṣpe abhipuṣpe abhipuṣpāḥ
Accusativeabhipuṣpām abhipuṣpe abhipuṣpāḥ
Instrumentalabhipuṣpayā abhipuṣpābhyām abhipuṣpābhiḥ
Dativeabhipuṣpāyai abhipuṣpābhyām abhipuṣpābhyaḥ
Ablativeabhipuṣpāyāḥ abhipuṣpābhyām abhipuṣpābhyaḥ
Genitiveabhipuṣpāyāḥ abhipuṣpayoḥ abhipuṣpāṇām
Locativeabhipuṣpāyām abhipuṣpayoḥ abhipuṣpāsu

Adverb -abhipuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria